Original

न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः ।ततः कृतयुगं नाम कालेन गुणतां गतम् ॥ ११ ॥

Segmented

न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः ततः कृत-युगम् नाम कालेन गुणताम् गतम्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
सीदन्ति सद् pos=v,p=3,n=p,l=lat
pos=i
क्षीयन्ते क्षि pos=v,p=3,n=p,l=lat
pos=i
वै वै pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
ततः ततस् pos=i
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
कालेन काल pos=n,g=m,c=3,n=s
गुणताम् गुणता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part