Original

हनूमानुवाच ।कृतं नाम युगं तात यत्र धर्मः सनातनः ।कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥ १० ॥

Segmented

हनूमान् उवाच कृतम् नाम युगम् तात यत्र धर्मः सनातनः कृतम् एव न कर्तव्यम् तस्मिन् काले युग-उत्तमे

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृत pos=n,g=n,c=1,n=s
नाम नाम pos=i
युगम् युग pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
युग युग pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s