Original

यद्यागमैर्न विन्देयं तमहं भूतभावनम् ।क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ॥ ९ ॥

Segmented

यदि आगमैः न विन्देयम् तम् अहम् भूत-भावनम् क्रमेयम् त्वाम् गिरिम् च इमम् हनूमान् इव सागरम्

Analysis

Word Lemma Parse
यदि यदि pos=i
आगमैः आगम pos=n,g=m,c=3,n=p
pos=i
विन्देयम् विद् pos=v,p=1,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
भूत भूत pos=n,comp=y
भावनम् भावन pos=a,g=m,c=2,n=s
क्रमेयम् क्रम् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s