Original

भीम उवाच ।निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति ।तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ ८ ॥

Segmented

भीम उवाच निर्गुणः परमात्मा इति देहम् ते व्याप्य तिष्ठति तम् अहम् ज्ञान-विज्ञेयम् न अवमन्ये न लङ्घये

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
परमात्मा परमात्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
देहम् देह pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्याप्य व्याप् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञेयम् विज्ञा pos=va,g=m,c=2,n=s,f=krtya
pos=i
अवमन्ये अवमन् pos=v,p=1,n=s,l=lat
pos=i
लङ्घये लङ्घय् pos=v,p=1,n=s,l=lat