Original

हनूमानुवाच ।नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् ।यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥ ७ ॥

Segmented

हनूमान् उवाच न अस्ति शक्तिः मे उत्थातुम् व्याधिना क्लेशितो हि अहम् यदि अवश्यम् प्रयातव्यम् लङ्घयित्वा प्रयाहि माम्

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
उत्थातुम् उत्था pos=vi
व्याधिना व्याधि pos=n,g=m,c=3,n=s
क्लेशितो क्लेशय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
अवश्यम् अवश्यम् pos=i
प्रयातव्यम् प्रया pos=va,g=n,c=1,n=s,f=krtya
लङ्घयित्वा लङ्घय् pos=vi
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s