Original

भीम उवाच ।वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर ।प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ॥ ६ ॥

Segmented

भीम उवाच वैशसम् वा अस्तु यद् वा अन्यत् न त्वा पृच्छामि वानर प्रयच्छ उत्तिष्ठ मार्गम् मे मा त्वम् प्राप्स्यसि वैशसम्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वैशसम् वैशस pos=n,g=n,c=1,n=s
वा वा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
वानर वानर pos=n,g=m,c=8,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
मार्गम् मार्ग pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
वैशसम् वैशस pos=n,g=n,c=2,n=s