Original

वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् ।साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥ ५ ॥

Segmented

वानरो ऽहम् न ते मार्गम् प्रदास्यामि यथा ईप्सितम् साधु गच्छ निवर्तस्व मा त्वम् प्राप्स्यसि वैशसम्

Analysis

Word Lemma Parse
वानरो वानर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
साधु साधु pos=a,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
वैशसम् वैशस pos=n,g=n,c=2,n=s