Original

दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः ।यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ॥ ४१ ॥

Segmented

दिव्यो देव-पथः हि एष न अत्र गच्छन्ति मानुषाः यद्-अर्थम् आगतः च असि तत् सरो ऽभ्यर्ण एव हि

Analysis

Word Lemma Parse
दिव्यो दिव्य pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
मानुषाः मानुष pos=n,g=m,c=1,n=p
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सरो सरस् pos=n,g=n,c=1,n=s
ऽभ्यर्ण अभ्यर्ण pos=n,g=n,c=7,n=s
एव एव pos=i
हि हि pos=i