Original

अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ।ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ।धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ॥ ४० ॥

Segmented

अयम् च मार्गो मर्त्यानाम् अगम्यः कुरु-नन्दन ततो ऽहम् रुद्धवान् मार्गम् ते इमम् देव-सेवितम् धर्षयेद् वा शपेद् वा अपि मा कश्चिद् इति भारत

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मार्गो मार्ग pos=n,g=m,c=1,n=s
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
अगम्यः अगम्य pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
रुद्धवान् रुध् pos=va,g=m,c=1,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
धर्षयेद् धर्षय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
शपेद् शप् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
मा मा pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इति इति pos=i
भारत भारत pos=a,g=m,c=8,n=s