Original

स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् ।हनूमान्वायुतनयो वायुपुत्रमभाषत ॥ ४ ॥

Segmented

स वाक्यम् भीमसेनस्य स्मितेन प्रतिगृह्य तत् हनूमान् वायु-तनयः वायु-पुत्रम् अभाषत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
स्मितेन स्मित pos=n,g=n,c=3,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वायु वायु pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan