Original

दश वर्षसहस्राणि दश वर्षशतानि च ।राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ॥ ३८ ॥

Segmented

दश वर्ष-सहस्राणि दश वर्ष-शतानि च राज्यम् कारितवान् रामः ततस् तु त्रिदिवम् गतः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
कारितवान् कारय् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तु तु pos=i
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part