Original

ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया ।यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् ।तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ॥ ३७ ॥

Segmented

ततः प्रतिष्ठिते रामे वीरो ऽयम् याचितो मया यावद् राम-कथा वीर भवेत् लोकेषु शत्रु-हन् तावत् जीवेयम् इति एवम् तथा अस्तु इति च सो ऽब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतिष्ठिते प्रतिष्ठा pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
याचितो याच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यावद् यावत् pos=i
राम राम pos=n,comp=y
कथा कथा pos=n,g=f,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
लोकेषु लोक pos=n,g=m,c=7,n=p
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
तावत् तावत् pos=i
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
एवम् एवम् pos=i
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan