Original

ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् ।पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ॥ ३६ ॥

Segmented

ततो रामेण वीरेण हत्वा तान् सर्व-राक्षसान् पुनः प्रत्याहृता भार्या नष्टा वेद-श्रुतिः यथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामेण राम pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
प्रत्याहृता प्रत्याहृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
वेद वेद pos=n,comp=y
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
यथा यथा pos=i