Original

दृष्टा सा च मया देवी रावणस्य निवेशने ।प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ॥ ३५ ॥

Segmented

दृष्टा सा च मया देवी रावणस्य निवेशने प्रत्यागतः च अपि पुनः नाम तत्र प्रकाश्य वै

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
प्रत्यागतः प्रत्यागम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
पुनः पुनर् pos=i
नाम नाम pos=i
तत्र तत्र pos=i
प्रकाश्य प्रकाश् pos=vi
वै वै pos=i