Original

ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः ।शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ॥ ३४ ॥

Segmented

ततो ऽहम् कार्य-सिद्धि-अर्थम् रामस्य अक्लिष्ट-कर्मणः शत-योजन-विस्तीर्णम् अर्णवम् सहसा आप्लुतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
कार्य कार्य pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part