Original

ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् ।तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ॥ ३३ ॥

Segmented

ततो वानर-कोटीभिः याम् वयम् प्रस्थिता दिशम् तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता

Analysis

Word Lemma Parse
ततो ततस् pos=i
वानर वानर pos=n,comp=y
कोटीभिः कोटि pos=n,g=f,c=3,n=p
याम् यद् pos=n,g=f,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्रस्थिता प्रस्था pos=va,g=m,c=1,n=p,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
सीताया सीता pos=n,g=f,c=6,n=s
गृध्रेण गृध्र pos=n,g=m,c=3,n=s
प्रतिपादिता प्रतिपादय् pos=va,g=f,c=1,n=s,f=part