Original

तेन तस्याभवत्सख्यं राघवस्य महात्मनः ।स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ।स हरीन्प्रेषयामास सीतायाः परिमार्गणे ॥ ३२ ॥

Segmented

तेन तस्य अभवत् सख्यम् राघवस्य महात्मनः स हत्वा वालिनम् राज्ये सुग्रीवम् प्रत्यपादयत् स हरीन् प्रेषयामास सीतायाः परिमार्गणे

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सख्यम् सख्य pos=n,g=n,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सीतायाः सीता pos=n,g=f,c=6,n=s
परिमार्गणे परिमार्गण pos=n,g=n,c=7,n=s