Original

हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः ।दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥ ३१ ॥

Segmented

हृत-दारः सह भ्रात्रा पत्नीम् मार्गन् स राघवः दृष्टः शैल-शिखरे सुग्रीवम् वानर-ऋषभम्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
मार्गन् मार्ग् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
शैल शैल pos=n,comp=y
शिखरे शिखर pos=n,g=m,c=7,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s