Original

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ॥ ३० ॥

Segmented

तस्य भार्या जनस्थानाद् रावणेन हृता बलात् वञ्चयित्वा महा-बुद्धिम् मृग-रूपेण राघवम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
जनस्थानाद् जनस्थान pos=n,g=n,c=5,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
वञ्चयित्वा वञ्चय् pos=vi
महा महत् pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
राघवम् राघव pos=n,g=m,c=2,n=s