Original

कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः ।पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥ ३ ॥

Segmented

कौरवः सोम-वंशीयः कुन्त्या गर्भेण धारितः पाण्डवो वायु-तनयः भीमसेन इति श्रुतः

Analysis

Word Lemma Parse
कौरवः कौरव pos=n,g=m,c=1,n=s
सोम सोम pos=n,comp=y
वंशीयः वंशीय pos=a,g=m,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
गर्भेण गर्भ pos=n,g=m,c=3,n=s
धारितः धारय् pos=va,g=m,c=1,n=s,f=part
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part