Original

स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः ।सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ॥ २९ ॥

Segmented

स पितुः प्रियम् अन्विच्छन् सहभार्यः सहानुजः धन्विनाम् श्रेष्ठो दण्डक-अरण्यम् आश्रितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
सहभार्यः सहभार्य pos=a,g=m,c=1,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s
धन्विनाम् धन्विन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part