Original

अथ दाशरथिर्वीरो रामो नाम महाबलः ।विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ॥ २८ ॥

Segmented

अथ दाशरथिः वीरो रामो नाम महा-बलः विष्णुः मानुष-रूपेण चचार वसुधाम् इमाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
मानुष मानुष pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
चचार चर् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s