Original

निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे ।ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥ २७ ॥

Segmented

निकृतः स ततो भ्रात्रा कस्मिंश्चित् कारण-अन्तरे ऋश्यमूके मया सार्धम् सुग्रीवो न्यवसत् चिरम्

Analysis

Word Lemma Parse
निकृतः निकृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
कस्मिंश्चित् कश्चित् pos=n,g=n,c=7,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
ऋश्यमूके ऋश्यमूक pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
चिरम् चिरम् pos=i