Original

उपतस्थुर्महावीर्या मम चामित्रकर्शन ।सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥ २६ ॥

Segmented

उपतस्थुः महा-वीर्याः मम च अमित्र-कर्शनैः सुग्रीवेन अभवत् प्रीतिः अनिलस्य अग्निना यथा

Analysis

Word Lemma Parse
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अनिलस्य अनिल pos=n,g=m,c=6,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
यथा यथा pos=i