Original

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।सर्ववानरराजानौ सर्ववानरयूथपाः ॥ २५ ॥

Segmented

सूर्य-पुत्रम् च सुग्रीवम् शक्र-पुत्रम् च वालिनम् सर्व-वानर-राजानौ सर्व-वानर-यूथपाः

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
वालिनम् वालिन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
राजानौ राजन् pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p