Original

अहं केसरिणः क्षेत्रे वायुना जगदायुषा ।जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥ २४ ॥

Segmented

अहम् केसरिणः क्षेत्रे वायुना जगत्-आयुषा जातः कमल-पत्त्र-अक्ष हनूमान् नाम वानरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
केसरिणः केसरिन् pos=n,g=m,c=6,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
वायुना वायु pos=n,g=m,c=3,n=s
जगत् जगन्त् pos=n,comp=y
आयुषा आयुस् pos=n,g=n,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
नाम नाम pos=i
वानरः वानर pos=n,g=m,c=1,n=s