Original

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् ।प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥ २१ ॥

Segmented

प्रणिपत्य च कौन्तेयः प्राञ्जलिः वाक्यम् अब्रवीत् प्रसीद कपि-शार्दूल दुरुक्तम् क्षम्यताम् मम

Analysis

Word Lemma Parse
प्रणिपत्य प्रणिपत् pos=vi
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
कपि कपि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दुरुक्तम् दुरुक्त pos=n,g=n,c=1,n=s
क्षम्यताम् क्षम् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s