Original

को भवान्किंनिमित्तं वा वानरं वपुराश्रितः ।ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ॥ २ ॥

Segmented

को भवान् किंनिमित्तम् वा वानरम् वपुः आश्रितः ब्राह्मणान् अन्तरः वर्णः क्षत्रियस् त्वा अनुपृच्छति

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
वा वा pos=i
वानरम् वानर pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अन्तरः अन्तर pos=a,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
क्षत्रियस् क्षत्रिय pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुपृच्छति अनुप्रछ् pos=v,p=3,n=s,l=lat