Original

उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः ।स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ॥ १९ ॥

Segmented

उत्क्षिप्त-भ्रूः विवृत्त-अक्षः संहत-भ्रुकुटी-मुखः स्विद्-गात्रः ऽभवद् भीमो न च उद्धृ शशाक ह

Analysis

Word Lemma Parse
उत्क्षिप्त उत्क्षिप् pos=va,comp=y,f=part
भ्रूः भ्रू pos=n,g=m,c=1,n=s
विवृत्त विवृत् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
संहत संहन् pos=va,comp=y,f=part
भ्रुकुटी भ्रुकुटि pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
pos=i
pos=i
उद्धृ उद्धृ pos=vi
शशाक शक् pos=v,p=3,n=s,l=lit
pos=i