Original

उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् ।नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥ १८ ॥

Segmented

उच्चिक्षेप पुनः दोर्भ्याम् इन्द्रायुधम् इव उच्छ्रितम् न उद्धर्तवे अशकद् भीमो दोर्भ्याम् अपि महा-बलः

Analysis

Word Lemma Parse
उच्चिक्षेप उत्क्षिप् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
इन्द्रायुधम् इन्द्रायुध pos=n,g=n,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=2,n=s,f=part
pos=i
उद्धर्तवे उद्धृ pos=vi
अशकद् शक् pos=v,p=3,n=s,l=lun
भीमो भीम pos=a,g=m,c=1,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s