Original

प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ ।ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥ १६ ॥

Segmented

प्रसीद न अस्ति मे शक्तिः उत्थातुम् जरया अनघ मे अनुकम्पया तु एतत् पुच्छम् उत्सार्य गम्यताम्

Analysis

Word Lemma Parse
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
उत्थातुम् उत्था pos=vi
जरया जरा pos=n,g=f,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पुच्छम् पुच्छ pos=n,g=n,c=2,n=s
उत्सार्य उत्सारय् pos=vi
गम्यताम् गम् pos=v,p=3,n=s,l=lot