Original

वैशंपायन उवाच ।विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् ।हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥ १५ ॥

Segmented

वैशम्पायन उवाच विज्ञाय तम् बल-उन्मत्तम् बाहु-वीर्येण गर्वितम् हृदयेन अवहस्य एनम् हनूमान् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विज्ञाय विज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
उन्मत्तम् उन्मद् pos=va,g=m,c=2,n=s,f=part
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
गर्वितम् गर्वित pos=a,g=m,c=2,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
अवहस्य अवहस् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan