Original

उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् ।मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ॥ १४ ॥

Segmented

उत्तिष्ठ देहि मे मार्गम् पश्य वा मे ऽद्य पौरुषम् मद्-शासनम् अकुर्वाणम् मा त्वा नेष्ये यम-क्षयम्

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
देहि दा pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वा वा pos=i
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
अकुर्वाणम् अकुर्वाण pos=a,g=m,c=2,n=s
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
नेष्ये नी pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s