Original

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा ।बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥ १३ ॥

Segmented

स मे भ्राता महा-वीर्यः तुल्यो ऽहम् तस्य तेजसा बले पराक्रमे युद्धे शक्तो ऽहम् तव निग्रहे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
बले बल pos=n,g=m,c=7,n=s
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s