Original

रामपत्नीकृते येन शतयोजनमायतः ।सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥ १२ ॥

Segmented

राम-पत्नी-कृते येन शत-योजनम् आयतः सागरः प्लवग-इन्द्रेण क्रमेण एकेन लङ्घितः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
पत्नी पत्नी pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
सागरः सागर pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
क्रमेण क्रम pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
लङ्घितः लङ्घय् pos=va,g=m,c=1,n=s,f=part