Original

भीम उवाच ।भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः ।रामायणेऽतिविख्यातः शूरो वानरपुंगवः ॥ ११ ॥

Segmented

भीम उवाच भ्राता मम गुण-श्लाघनीयः बुद्धि-सत्त्व-बल-अन्वितः रामायणे ऽतिविख्यातः शूरो वानर-पुंगवः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
गुण गुण pos=n,comp=y
श्लाघनीयः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
बुद्धि बुद्धि pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
रामायणे रामायण pos=n,g=n,c=7,n=s
ऽतिविख्यातः अतिविख्यात pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s