Original

हनूमानुवाच ।क एष हनुमान्नाम सागरो येन लङ्घितः ।पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ॥ १० ॥

Segmented

हनूमान् उवाच क एष हनुमान् नाम सागरो येन लङ्घितः पृच्छामि त्वा कुरु-श्रेष्ठ कथ्यताम् यदि शक्यते

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
सागरो सागर pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
लङ्घितः लङ्घय् pos=va,g=m,c=1,n=s,f=part
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat