Original

वैशंपायन उवाच ।एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः ।भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ॥ १ ॥

Segmented

वैशम्पायन उवाच एतत् श्रुत्वा वचः तस्य वानर-इन्द्रस्य धीमतः भीमसेनस् तदा वीरः प्रोवाच अमित्र-कर्शनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तदा तदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s