Original

वैशंपायन उवाच ।राजा तु वचनात्तस्य भृशं दुःखसमन्वितः ।भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥ ८ ॥

Segmented

वैशम्पायन उवाच राजा तु वचनात् तस्य भृशम् दुःख-समन्वितः भीमः च सहदेवः च सहसा समुपाद्रवन्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
वचनात् वचन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भृशम् भृशम् pos=i
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan