Original

अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी ।आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥ ७ ॥

Segmented

अदुःख-अर्हा परम् दुःखम् प्राप्ता इयम् मृदु-गामिनी आश्वासय महा-राज ताम् इमाम् श्रम-कर्शिताम्

Analysis

Word Lemma Parse
अदुःख अदुःख pos=a,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
मृदु मृदु pos=a,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s
आश्वासय आश्वासय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
श्रम श्रम pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part