Original

तां पतन्तीं वरारोहां सज्जमानां लतामिव ।नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥ ५ ॥

Segmented

ताम् पतन्तीम् वरारोहाम् सज्जमानाम् लताम् इव नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
सज्जमानाम् सञ्ज् pos=va,g=f,c=2,n=s,f=part
लताम् लता pos=n,g=f,c=2,n=s
इव इव pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
समभिद्रुत्य समभिद्रु pos=vi
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s