Original

सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा ।वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ ३ ॥

Segmented

सा पात्यमाना मोहेन बाहुभ्याम् असित-ईक्षणा वृत्ताभ्याम् अनुरूपाभ्याम् ऊरू समवलम्बत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पात्यमाना पातय् pos=va,g=f,c=1,n=s,f=part
मोहेन मोह pos=n,g=m,c=3,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
वृत्ताभ्याम् वृत् pos=va,g=m,c=3,n=d,f=part
अनुरूपाभ्याम् अनुरूप pos=a,g=m,c=4,n=d
ऊरू ऊरु pos=n,g=m,c=2,n=d
समवलम्बत समवलम्ब् pos=v,p=3,n=s,l=lan