Original

ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः ।उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ २६ ॥

Segmented

ब्राह्मणांः च महा-बाहुः स च तैः अभिनन्दितः उवाच भीमसेनम् स पितरम् सत्य-विक्रमः

Analysis

Word Lemma Parse
ब्राह्मणांः ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s