Original

वैशंपायन उवाच ।अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् ।घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ।कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ॥ २५ ॥

Segmented

वैशम्पायन उवाच अनुज्ञातो धर्मराज्ञा पुत्रम् सस्मार राक्षसम् घटोत्कचः च धर्म-आत्मा स्मृत-मात्रः पितुस् तदा कृताञ्जलिः उपातिष्ठद् अभिवाद्य अथ पाण्डवान्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्मृत स्मृ pos=va,comp=y,f=part
मात्रः मात्रा pos=n,g=m,c=1,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
तदा तदा pos=i
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उपातिष्ठद् उपस्था pos=v,p=3,n=s,l=lan
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p