Original

भीमसेन उवाच ।त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ ।स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ॥ २३ ॥

Segmented

भीमसेन उवाच त्वाम् राजन् राज-पुत्रीम् च यमौ च पुरुष-ऋषभौ स्वयम् नेष्यामि राज-इन्द्र मा विषादे मनः कृथाः

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
pos=i
यमौ यम pos=n,g=m,c=2,n=d
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d
स्वयम् स्वयम् pos=i
नेष्यामि नी pos=v,p=1,n=s,l=lrt
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मा मा pos=i
विषादे विषाद pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug