Original

बहवः पर्वता भीम विषमा हिमदुर्गमाः ।तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ २२ ॥

Segmented

बहवः पर्वता भीम विषमा हिम-दुर्गमाः तेषु कृष्णा महा-बाहो कथम् नु विचरिष्यति

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
पर्वता पर्वत pos=n,g=m,c=1,n=p
भीम भीम pos=n,g=m,c=8,n=s
विषमा विषम pos=a,g=m,c=1,n=p
हिम हिम pos=n,comp=y
दुर्गमाः दुर्गम pos=a,g=m,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
नु नु pos=i
विचरिष्यति विचर् pos=v,p=3,n=s,l=lrt