Original

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ २० ॥

Segmented

तस्या यमौ रक्त-तलौ पादौ पूजित-लक्षणौ कराभ्याम् किणजाताभ्याम् शनकैः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
यमौ यम pos=n,g=m,c=1,n=d
रक्त रक्त pos=n,comp=y
तलौ तल pos=n,g=m,c=2,n=d
पादौ पाद pos=n,g=m,c=2,n=d
पूजित पूजय् pos=va,comp=y,f=part
लक्षणौ लक्षण pos=n,g=m,c=2,n=d
कराभ्याम् कर pos=n,g=m,c=3,n=d
किणजाताभ्याम् किणजात pos=a,g=m,c=3,n=d
शनकैः शनकैस् pos=i