Original

श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ॥ २ ॥

Segmented

श्रान्ता दुःख-परीता च वात-वर्षेण तेन च सौकुमार्यात् च पाञ्चाली संमुमोह यशस्विनी

Analysis

Word Lemma Parse
श्रान्ता श्रम् pos=va,g=f,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
परीता परी pos=va,g=f,c=1,n=s,f=part
pos=i
वात वात pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
सौकुमार्यात् सौकुमार्य pos=n,g=n,c=5,n=s
pos=i
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
संमुमोह सम्मुह् pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s