Original

परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे ।तदा विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम् ॥ १९ ॥

Segmented

परिगृह्य च ताम् दीनाम् कृष्णाम् अजिन-संस्तरे तदा विश्रामयामासुः लब्ध-संज्ञाम् तपस्विनीम्

Analysis

Word Lemma Parse
परिगृह्य परिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अजिन अजिन pos=n,comp=y
संस्तरे संस्तर pos=n,g=m,c=7,n=s
तदा तदा pos=i
विश्रामयामासुः विश्रामय् pos=v,p=3,n=p,l=lit
लब्ध लभ् pos=va,comp=y,f=part
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s