Original

सेव्यमाना च शीतेन जलमिश्रेण वायुना ।पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥ १८ ॥

Segmented

सेव्यमाना च शीतेन जल-मिश्रेण वायुना पाञ्चाली सुखम् आसाद्य लेभे चेतः शनैः शनैः

Analysis

Word Lemma Parse
सेव्यमाना सेव् pos=va,g=f,c=1,n=s,f=part
pos=i
शीतेन शीत pos=a,g=m,c=3,n=s
जल जल pos=n,comp=y
मिश्रेण मिश्र pos=a,g=m,c=3,n=s
वायुना वायु pos=n,g=m,c=3,n=s
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
लेभे लभ् pos=v,p=3,n=s,l=lit
चेतः चेतस् pos=n,g=n,c=2,n=s
शनैः शनैस् pos=i
शनैः शनैस् pos=i